Bài tập 3

cahier

Các bạn cố gắng viết chữ Deva thêm nha. Vì viết hoài mới nhớ mặt chữ. Viết lại đoạn này và âm ra latin.

०२. गतागतपरीक्षा नाम द्वितीयं प्रकरणं

गतं न गम्यते तावदगतं नैव गम्यते ।

गतागतविनिर्मुक्तं गम्यमानं न गम्यते ॥ २,०१

चेष्टा यत्र गतिस्तत्र गम्यमाने च सा यतः ।

न गते नागते चेष्टा गम्यमाने गतिस्ततः ॥ २,०२

गम्यमानस्य गमनं कथं नामोपपत्स्यते ।

गम्यमानं विगमनं यदा नैवोपपद्यते ॥ २,०३

गम्यमानस्य गमनं यस्य तस्य प्रसज्यते ।

ऋते गतेर्गम्यमानं गम्यमानं हि गम्यते ॥ २,०४

गम्यमानस्य गमने प्रसक्तं गमनद्वयम् ।

येन तद्गम्यमानं च यच्चात्र गमनं पुनः ॥ २,०५

द्वौ गन्तारौ प्रसज्येते प्रसक्ते गमनद्वये ।

गन्तारं हि तिरस्कृत्य गमनं नोपपद्यते ॥ २,०६

गन्तारं चेत् तिरस्कृत्य गमनं नोपपद्यते ।

गमनेऽसति गन्ताथ कुत एव भविष्यति ॥ २,०७

Đôi khi copy về máy, chữ không đủ. Xin để bản JPJ

Baitap3

Trang 1 trên 3123